A 981-19(28) Dakṣiṇakālīstava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 981/19
Title: Dakṣiṇakālīstava
Dimensions: 32.6 x 12.9 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/251
Remarks:


Reel No. A 981-19

MTM Inventory No.: New

Reel No.: A 981/19bb

Title Dakṣiṇakālīstavaḥ

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State complete

Size 32.6 x 12.9 cm

Folios 46

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation da. ka. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/251

Manuscript Features

  1. Mahājaganmaṅgalakavaca (fols. 1v–7r)
  2. Kālīkavaca (fols. 7r–8r)
  3. Kālīkavaca (fols. 8r–9v)
  4. Viśvamaṅgalakavaca (fols. 9v–11r)
  5. Dakṣiṇākavaca (fols. 11r–12r)
  6. Kālikākavaca (fols. 12r–13v)
  7. Dakṣiṇakālikāyā Āpaduddhāraṇakavaca (fols. 13v–14v)
  8. Dakṣiṇakālikāyā Bhogadakavaca (fols. 14v–15r)
  9. Kālīkavaca (fol. 15r–15v)
  10. Dakṣiṇakālīkavaca (fols. 15v–16v)
  11. Kālikākavaca (fols. 16v–17r)
  12. Bajrapaṃjarakavaca (fols. 17r–18r)
  13. Kālikākavaca (fols. 18r–19v)
  14. Kālikākavaca (fols. 19v–21v)
  15. Kālikākavaca (fols. 21v–24v)
  16. Dakṣiṇakālikākavaca (fols. 24v–27r)
  17. Kālikākāmadakavaca (fols. 27r–30r)
  18. Kālikākavaca (fols. 30r–32v)
  19. Kālikāmantrakavaca (fols. 32v–36r)
  20. Dakṣiṇakālī Abhedyakavaca (fols. 36r–38v)
  21. Kālikākavaca (fols. 38v–39r)
  22. Trailokyamohanamantrakavaca (fol. 39r–39r)
  23. Kālīstava (fols. 39r–41v)
  24. Kālikāstavarāja (fols. 41v–43v)
  25. Yajñakālikavaca (fols. 43v–44r)
  26. Kālikāstava (fol. 44r–44r)
  27. Brahmagāthāstuti (fols. 44r–45r)
  28. Dakṣiṇakālīstavaḥ (fol. 45r–45v)
  29. Puṣpiṇīstotra (fols. 45v–46v)

On fol. 1r is written

idam pustakam śrīsāmrājyalakṣmidevyā putra upendravikramasya

Excerpts

«Complete transcript:»

krīḍābalena kalitā divaḥ ca prasūtir

oṃkoravedajanadevagaṇān gṛṇīte ||

brahmākṣaraṃ tava mano prathame tribījaṃ

manyeham aṃśakalasya nidanam etat || 1 ||

bāhuṃ stavāṃvayugabhāgyabhujo bhajāmi

yatrāgraḥ prabhavati pratipakṣaśāṃtiḥ ||

yad dhūmralocanabale prathitaṃ mahadbhir

vyāśādibhir munibhir arṇayugaṃ manusthaṃ || 2 ||

hrīm ity udāramahimātulaśaktirekā

śaṃbhoḥ kalatram iti tatvavido vadaṃti ||

yatrāyateṃvakalanādaghasaṃghataḥ syān

bījadvayaṃ tava matau tad avaimi mātaḥ || 3 ||

bījāny amūni purataḥ parato pi śapta

syā (!) dakṣiṇe yadamatho yadi kālike ca ||

madhye manau hutabhujo dayitā tadaṃte

maṃtra svadāhyadhikavaṃśativarṇaśaṃsvaḥ || 4 ||

dīkṣāvidhānam adhigamya guroḥ sakāsāt

lunvāmanuṃ japati lakṣamitaṃ divāyaḥ ||

rātrau haviṣyabhugamatsarakāmakopa-

lobhādyacaṃcalamanāḥ sa tu sādhakeṃdraḥ || 5 ||

lakṣaṃ niśi svavanitā suratāvasāne

nagnā vimuktacikuras tvayi dattacittaḥ ||

tāṃbūlapūrṇavadanaḥ kusumānulepa

bhūyo jayan bhavati siddhimanur manuṣyaḥ || 6 ||

nāsty atra kālaniyamo na ca nāmabheda (!)

siddhā viśuddhir api nāśramavarṇaniṣṭhā ||

śrīmadguroḥ karuṇayaiva bhavet prasanno

maṃtras taveti gaditaṃ kila bhairaveṇa || 7 ||

hutvā gurur jayadaśāṃ śamitaṃ payonnaiḥ

saṃskṛtya vaṃhnim atha taṃtravidhiḥ pravaṇaḥ (!) ||

mandhājyasvaṃtu vihitair api śuddhatoyaiḥ

saṃtarpasiddhim upayāti hutā daśāṃśaṃ || 8 ||

tatroditena vidhinā viṃprinā prayogān

kurvītaḥ sādhakavarojvalite citāgnau ||

vāṇiṃ driraikanijamaṃdiratām upetya

bhūyāt kṣitau sakalalokasamarcitāṃghriḥ || 9 ||

kramenāyaṃ maṃtroddhāraṇajapahomādikalito bhavadbhaktiśraddhāsti miti hṛdayaiḥ sādhakavaraiḥ ||

stuto vā prakhyātas tava janani nityaṃ stavavaro

bhaveyus te mukhyā pracura dhanimāṃ cāpi viduṣāṃ || 10 ||

iti śrībhairavayāmale dakṣiṇakālīstavaḥ saṃpūrṇaṃ || 28 || (fols. 45r3–45v9)

Microfilm Details

Reel No. A 981/19bb

Date of Filming 05-03-1985

Exposures 51

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 31-12-2007

Bibliography