A 981-19(28) Dakṣiṇakālīstava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 981/19
Title: Dakṣiṇakālīstava
Dimensions: 32.6 x 12.9 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/251
Remarks:
Reel No. A 981-19
MTM Inventory No.: New
Reel No.: A 981/19bb
Title Dakṣiṇakālīstavaḥ
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali loose paper
State complete
Size 32.6 x 12.9 cm
Folios 46
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation da. ka. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/251
Manuscript Features
- Mahājaganmaṅgalakavaca (fols. 1v–7r)
- Kālīkavaca (fols. 7r–8r)
- Kālīkavaca (fols. 8r–9v)
- Viśvamaṅgalakavaca (fols. 9v–11r)
- Dakṣiṇākavaca (fols. 11r–12r)
- Kālikākavaca (fols. 12r–13v)
- Dakṣiṇakālikāyā Āpaduddhāraṇakavaca (fols. 13v–14v)
- Dakṣiṇakālikāyā Bhogadakavaca (fols. 14v–15r)
- Kālīkavaca (fol. 15r–15v)
- Dakṣiṇakālīkavaca (fols. 15v–16v)
- Kālikākavaca (fols. 16v–17r)
- Bajrapaṃjarakavaca (fols. 17r–18r)
- Kālikākavaca (fols. 18r–19v)
- Kālikākavaca (fols. 19v–21v)
- Kālikākavaca (fols. 21v–24v)
- Dakṣiṇakālikākavaca (fols. 24v–27r)
- Kālikākāmadakavaca (fols. 27r–30r)
- Kālikākavaca (fols. 30r–32v)
- Kālikāmantrakavaca (fols. 32v–36r)
- Dakṣiṇakālī Abhedyakavaca (fols. 36r–38v)
- Kālikākavaca (fols. 38v–39r)
- Trailokyamohanamantrakavaca (fol. 39r–39r)
- Kālīstava (fols. 39r–41v)
- Kālikāstavarāja (fols. 41v–43v)
- Yajñakālikavaca (fols. 43v–44r)
- Kālikāstava (fol. 44r–44r)
- Brahmagāthāstuti (fols. 44r–45r)
- Dakṣiṇakālīstavaḥ (fol. 45r–45v)
- Puṣpiṇīstotra (fols. 45v–46v)
On fol. 1r is written
idam pustakam śrīsāmrājyalakṣmidevyā putra upendravikramasya
Excerpts
«Complete transcript:»
krīḍābalena kalitā divaḥ ca prasūtir
oṃkoravedajanadevagaṇān gṛṇīte ||
brahmākṣaraṃ tava mano prathame tribījaṃ
manyeham aṃśakalasya nidanam etat || 1 ||
bāhuṃ stavāṃvayugabhāgyabhujo bhajāmi
yatrāgraḥ prabhavati pratipakṣaśāṃtiḥ ||
yad dhūmralocanabale prathitaṃ mahadbhir
vyāśādibhir munibhir arṇayugaṃ manusthaṃ || 2 ||
hrīm ity udāramahimātulaśaktirekā
śaṃbhoḥ kalatram iti tatvavido vadaṃti ||
yatrāyateṃvakalanādaghasaṃghataḥ syān
bījadvayaṃ tava matau tad avaimi mātaḥ || 3 ||
bījāny amūni purataḥ parato pi śapta
syā (!) dakṣiṇe yadamatho yadi kālike ca ||
madhye manau hutabhujo dayitā tadaṃte
maṃtra svadāhyadhikavaṃśativarṇaśaṃsvaḥ || 4 ||
dīkṣāvidhānam adhigamya guroḥ sakāsāt
lunvāmanuṃ japati lakṣamitaṃ divāyaḥ ||
rātrau haviṣyabhugamatsarakāmakopa-
lobhādyacaṃcalamanāḥ sa tu sādhakeṃdraḥ || 5 ||
lakṣaṃ niśi svavanitā suratāvasāne
nagnā vimuktacikuras tvayi dattacittaḥ ||
tāṃbūlapūrṇavadanaḥ kusumānulepa
bhūyo jayan bhavati siddhimanur manuṣyaḥ || 6 ||
nāsty atra kālaniyamo na ca nāmabheda (!)
siddhā viśuddhir api nāśramavarṇaniṣṭhā ||
śrīmadguroḥ karuṇayaiva bhavet prasanno
maṃtras taveti gaditaṃ kila bhairaveṇa || 7 ||
hutvā gurur jayadaśāṃ śamitaṃ payonnaiḥ
saṃskṛtya vaṃhnim atha taṃtravidhiḥ pravaṇaḥ (!) ||
mandhājyasvaṃtu vihitair api śuddhatoyaiḥ
saṃtarpasiddhim upayāti hutā daśāṃśaṃ || 8 ||
tatroditena vidhinā viṃprinā prayogān
kurvītaḥ sādhakavarojvalite citāgnau ||
vāṇiṃ driraikanijamaṃdiratām upetya
bhūyāt kṣitau sakalalokasamarcitāṃghriḥ || 9 ||
kramenāyaṃ maṃtroddhāraṇajapahomādikalito bhavadbhaktiśraddhāsti miti hṛdayaiḥ sādhakavaraiḥ ||
stuto vā prakhyātas tava janani nityaṃ stavavaro
bhaveyus te mukhyā pracura dhanimāṃ cāpi viduṣāṃ || 10 ||
iti śrībhairavayāmale dakṣiṇakālīstavaḥ saṃpūrṇaṃ || 28 || (fols. 45r3–45v9)
Microfilm Details
Reel No. A 981/19bb
Date of Filming 05-03-1985
Exposures 51
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 31-12-2007
Bibliography